वांछित मन्त्र चुनें
आर्चिक को चुनें

तं꣡ वो꣢ द꣣स्म꣡मृ꣢ती꣣ष꣢हं꣣ व꣡सो꣢र्मन्दा꣣न꣡मन्ध꣢꣯सः । अ꣣भि꣢ व꣣त्सं꣡ न स्वस꣢꣯रेषु धे꣣न꣢व꣣ इ꣡न्द्रं꣢ गी꣣र्भि꣡र्न꣢वामहे ॥६८५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥६८५॥

मन्त्र उच्चारण
पद पाठ

त꣢म् । वः꣣ । दस्म꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ती । स꣡ह꣢꣯म् । व꣡सोः꣢꣯ । म꣣न्दान꣢म् । अ꣡न्ध꣢꣯सः । अ꣣भि꣢ । व꣣त्स꣢म् । न । स्व꣡स꣢꣯रेषु । धे꣣न꣡वः꣢ । इ꣡न्द्र꣢꣯म् । गी꣣र्भिः꣢ । न꣣वामहे ॥६८५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 685 | (कौथोम) 1 » 1 » 13 » 1 | (रानायाणीय) 1 » 4 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में २३६ क्रमाङ्क पर परमात्मा के विषय में व्याख्या कर चुके हैं। यहाँ जीवात्मा का विषय प्रस्तुत किया जाता है।

पदार्थान्वयभाषाः -

हे मन, इन्द्रिय आदि प्राणो ! हम (वः) तुम्हारे (दस्मम्) दोषों को नष्ट करनेवाले, (ऋतीषहम्) आक्रमणकारी काम, क्रोध आदि शत्रुओं को परास्त करनेवाले, (वसोः) निवासप्रद (अन्धसः) आनन्दरस से (मन्दानम्) आनन्दित होनेवाले (इन्द्रम्) अपने अन्तरात्मा के (अभि) अभिमुख होकर (स्वसरेषु) दिनों के उदय के समय अर्थात् प्रभात कालों (गीर्भिः) उद्बोधक वाणियों से (नवामहे) गुण वर्णनरूप स्तुति करते हैं। किस प्रकार? (स्वसरेषु) गोशालाओं में (धेनवः) गौएँ (वत्सम् अभि) नवजात बछड़े के अभिमुख होकर (न) जैसे रंभाती हैं ॥१॥ इस मन्त्र में श्लिष्टोपमालङ्कार है ॥१॥

भावार्थभाषाः -

अपने अन्तरात्मा को भली-भाँति उद्बोधन देकर, दोषों को दूर करके तथा सद्गुणों को प्राप्त करके हम परम यशस्वी बन सकते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २३६ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र जीवात्मविषयः प्रस्तूयते।

पदार्थान्वयभाषाः -

हे मनइन्द्रियादयः प्राणाः ! वयम् (वः) युष्माकम् (दस्मम्) दोषाणाम् उपक्षपयितारम्। [दसु उपक्षये।] (ऋतीषहम्) ऋतीः आक्रान्तॄन् कामक्रोधाद्यान् शत्रून् सहते अभिभवतीति तम्, (वसोः) निवासकात् (अन्धसः) आनन्दरसात् (मन्दानम्) आनन्दन्तम् (इन्द्रम्) स्वान्तरात्मानम् (अभि) अभिमुखीभूय (स्वसरेषु) दिवसाविर्भावेषु सत्सु, प्रभाते इत्यर्थः। [स्वसराणि अहानि भवन्ति स्वयंसारीणि, अपि वा स्वरादित्यो भवति स एनानि सारयति, निरु० ५।४। स्वराणीति गृहनाम, निघ० ३।४।] (गीर्भिः) उद्बोधनप्रदाभिः वाग्भिः (नवामहे) स्तुवीमहे। [णु स्तुतौ अदादिः, आत्मनेपदं छान्दसम्।] कथमिव ? (स्वसरेषु) गोगृहेषु, गोष्ठेषु, (धेनवः) गावः (वत्सम् अभि) नवजातं तर्णकम् अभिमुखीभूय (न) यथा, (नुवन्ति) हम्भारवं कुर्वन्ति ॥१॥२ अत्र श्लिष्टोपमालङ्कारः ॥१॥

भावार्थभाषाः -

स्वकीयमन्तरात्मानं समुद्बोध्य वयं सर्वान् दोषान् दूरीकृत्य सद्गुणांश्च प्राप्य परमयशस्विनो भवितुं शक्नुमः ॥१॥

टिप्पणी: १. ऋ० ८।८८।१, य० २६।११, साम० २३६, अथ० २०।९।२, २०।४९।५। २. दयानन्दर्षिर्मन्त्रमिमं यजुर्भाष्ये राजप्रजाविषये व्याख्यातवान्।